ENGLISH TO PĀLI EXERCISES IN A K WARDER’S INTRODUCTION TO PALI

background image

1

E

NGLISH TO

P

ĀLI EXERCISES IN

A.K. W

ARDER

S

I

NTRODUCTION TO

P

ALI

Although the English to Pāli exercises in Warder are based on passages found in the
Dīgha-nikāya, Majjhima-nikāya, and Vinaya-piaka, there are of course no set “answers” to
Warder’s exercises but, rather, several possible Pāli translations. As such, the translations
given below are only guides or suggestions. I have tried to remain as close as possible to
the Pāli of the original texts (as represented in the PTS editions), but sometimes this has
been modified, partly in order to conform with the grammar and vocabulary covered by
Warder as far as the chapter in question, and partly because Warder sometimes adjusts the
original. I have largely followed Warder’s style of writing Pāli: for example, no capitals at
the beginning of sentences (unless the initial word is a proper noun), no question marks or
quotation marks, ko ci rather than koci, etc.

Justin Meiland

Exercise 7

(1) sukha paisavedenti.
(2) mayā dhammo paññatto.
(3) samao santuho hoti.
(4) maraa dukkha.
(5) eva me suta / suta m’ eta.
(6) aha kamma akāsi.
(7) dāna deti.
(8) kāyo kilanto.

Exercise 8

(1) iminā dvārena pavisanti.
(2) rājā bhagavanta abhivādetvā nisīdi.
(3) upasakamitvā bhagavanta abhivādetvā nisīdisu.
(4) te upasakamitvā ime pañhe pucchāmi.

1

(5) nivāsetvā patta ādāya gāma pāvisi.
(6) mā bhavanto eva avacuttha.
(7) bhava Jotipālo pabbaji.
(8) gaccha passati.
(9) na Brahmunā mantemi.

(10) agāra pāvisi.
(11) pāna deti.
(12) bhojana na labhāmi.
(13) vattha passati.
(14) senāsanena santuho hoti.
(15) sattā dukkha paisavedenti.
(16) upāsakā yena padeso tena āgacchanti.

1

Canonical Pāli texts tend to say : tyāha upasakamitvā (tyāha = te aha).

background image

2

English to Pāli Exercises in A.K. Warder’s Introduction to Pali

Exercise 9

(1) ete dhammā pahīyanti.
(2) ajā haññanti.
(3) brāhmao dissati.
(4) avijjā pahīyati.
(5) aya vuccati samao ti.
(6) ida vuccati dukkha.
(7) māla ādāya yena sālā tena upasakamisu.

Exercise 10

(1) imesa manussāna puttā bhavissanti.
(2) aha assa dāso.
(3) bhaya bhavissati.
(4) (so) dhamma desessati.
(5) samao bhavissāmi.
(6) atthi brāhmaassa putto (or: brāhmaassa putto hoti).
(7) rañño sarīra vatthena vehenti.
(8) aya tassa bhagavato thūpo.
(9) mayam pi bhagavato sarīrāna bhāga arahāma.

Exercise 11

(1) ananto loko.
(2) na ida sukara
(3) aha kho magga agamāsi
(4) rājā kumāra addasā.
(5) phīta nagara ahosi.
(6) so dhuvo nicco sassato.
(7) bhagavanta addasāma.
(8) vācā kantā.
(9) mama jīvita tena dinna, tassa jīvita mayā dinna.

(10) pass’ Ānanda, ete atītā viruddhā vipariatā.
(11) tassa pahūta suvaa hoti.

Exercise 12

(1) adāsi me.
(2) piyo me Udāyibhaddo kumāro.
(3) bhagavā patta ādāya gāma piāya pāvisi.
(4) nibbānāya dhamma deseti.
(5) ya assa khamati ta khādati.
(6) atha kho bhagavā yena dvārena nikkhami ta Gotamadvāra nāma ahosi.
(7) ta ki maññasi, mahārāja.
(8) maya bhavanta Gotama dassanāya idh’ upasakantā.
(9) ki āvuso sadda assosi. na kho aha āvuso sadda assosi.

(10) tassa jīva nikkhamanta na passāma.

background image

English to Pāli Exercises in A.K. Warder’s Introduction to Pali

3

Exercise 13

(1) aya dukkha-nirodho.
(2) parinibbāna-kālo dāni bhagavato.
(3) Cundo kammāra-putto paīta khādaniya paiyādāpetvā bhagavato kāla

ārocāpesi: kālo, bhante, nihita bhattan ti.

(4) sīho miga-rājā nikkhami.
(5) atthi aññe dhammā gambhīrā paītā ye tathāgato pavedeti.
(6) ta citta bhāveti.
(7) rājā brāhmae āmantāpetvā etad avoca: passantu brāhmaā kumāran ti.
(8) rājā kumāra nisīdāpetvā anusāsati.
(9) brāhmao puratthimena nagarassa nava agāra kārāpesi.

(10) mante vācetha.
(11) aje muñcāpemi.

Exercise 14

(1) uhāy’ āsanā pakkāmi.
(2) sace samao Gotamo ima parisa āgaccheyya, ima ta pañha

puccheyyāma.

(3) ki kareyyāma.
(4) puññāni kareyya.
(5) phassa-paccayā vedanā.
(6) yathā te khameyya tathā ta vyākareyyāsi.
(7) ta āsanena nimanteyyāma.

2

(8) canda-ggāho bhavissati.
(9) n’ atthi ettha kiñ ci.

(10) brāhmaā brāhmaa nagarā pabbājeyyu.

Exercise 15

(1) ya aha jānāmi ta tva jānāsi, ya tva jānāsi ta aha jānāmi.
(2) aha bhagavato bhāsita ājānāmi.
(3) ya aha vyākarissāmi ta khippam eva ājānissati.
(4) so aparena samayena ariya dhamma suāti.
(5) bhagavā patta-cīvara ādāya Rājagaha piāya pāvisi.
(6) ala Ānanda, mā soci.
(7) ime sattā kāya-duccaritena samannāgatā ti pajānāti.
(8) ta vāca anuggahanto pakkāmi.
(9) kasmā pan’ eta samaena Gotamena avyākata.

(10) tumhe agārasmā anagāriya pabbajitā.

Exercise 16

aha ce va kho pana samaa Gotama pañha puccheyya, tatra ce ma samao
Gotamo eva vadeyya: na c’ esa, brāhmaa, pañho eva pucchitabbo, eva nām’ esa,
brāhmaa, pañho pucchitabbo ti, tena ma aya parisā paribhaveyya : bālo Soadao

2

This passage appears to be in D I 61 rather than D I 60 as stated in Warder.

background image

4

English to Pāli Exercises in A.K. Warder’s Introduction to Pali

brāhmao avyatto, nāsakkhi

3

samaa Gotama yoniso pañha pucchitun ti. ma ce va

kho pana samao Gotamo pañha puccheyya, tassa cāha

4

pañhassa veyyākaraena citta

na ārādheyya, tatra ce ma samao Gotamo eva vadeyya: na c’ esa, brāhmaa, pañho
eva vyākātabbo, eva nām’ esa, brāhmaa, pañho vyākātabbo ti, tena ma aya parisā
paribhaveyya : bālo Soadao brāhmao avyatto, nāsakkhi samaassa Gotamassa
pañhassa veyyākaraena citta ārādhetun ti.

5

Exercise 17

(1) imehi pañcahi agehi samannāgata brāhmaā brāhmaa paññāpenti.
(2) imesa pañcanna agāna vaa hapayāma. ki hi vao karissati.
(3) tihatha tumhe, Soadao brāhmao mayā saddhi mantetū ti. eva vutte

Soadao brāhmao bhagavanta etad avoca: tihatu bhava Gotamo, tuhī bhava
Gotamo hotu. aham eva tesa saha dhammena paivacana karissāmī ti. atha kho
Soadao brāhmao te brāhmae etad avoca: mā bhavanto eva avacuttha: apavadat’ eva
bhava Soadao vaa apavadati mante, ekasena bhava Soadao samaass’ eva
Gotamassa vāda anupakkhandatī ti; nāha bho apavadāmi vaa vā mante vā ti.

(4) tena kho pana samayena Soadaassa brāhmaassa bhāgineyyo Agako nāma

māavako tassa parisāya nisinno hoti.

(5) passanti bhonto ima Agaka māavaka amhāka bhāgineyyan ti. eva bho ti.
(6) yattha sīla tattha paññā, yattha paññā tattha sīla.
(7) sīla-paññāna lokasmi agga akkhāyati.

Exercise 18

eka samaya bhagavā Koiyesu viharati. atha kho Puo ca Koiyaputto govatiko

acelo ca Seniyo kukkuravatiko yena bhagavā ten’ upasakamisu. upasakamitvā Puo
Koiyaputto govatiko bhagavanta abhivādetvā ekamanta nisīdi. acelo pana Seniyo
kukkuravatiko bhagavatā saddhi sammodi. sammodanīya katha sārāīya vītisāretvā
kukkuro va palikujjitvā ekamanta nisīdi. ekamanta nisinno kho Puo Koiyaputto
govatiko bhagavanta etad avoca:

aya, bhante, acelo Seniyo kukkuravatiko dukkarakārako. tassa ta kukkuravata

dīgharatta samādia. tassa ko abhisamparāyo ti.

ala, Pua, tihat’ eta. mā ma eta pucchī ti. […] api ca te aha vyākarissāmi.

idha, Pua, ekacco kukkuravata bhāveti paripua. so kukkuravata bhāvetvā
paripua, kukkurasīla bhāvetvā paripua, kukkuracitta bhāvetvā paripua,
kukkurākappa bhāvetvā paripua, param maraā kukkurāna sahavyata upapajjati.
sace kho pan’ assa eva dihi hoti: iminā ’ha sīlena vā vatena vā devo bhavissāmī ti, sā
’ssa hoti micchādihī ti.

Exercise 19

kullūpama vo, bhikkhave, dhamma desessāmi nittharaatthāya, no gahaatthāya.

seyyathā pi puriso maggappaipanno. so passeyya mahanta udakaava, orima tīra
sāsaka sappaibhaya, pārima tīra khema appaibhaya; na c’ assa nāvā setu vā
apārā pāra gamanāya. tassa evam assa:

3

nāsakkhi = na asakkhi.

4

cāha = ca aha.

5

This passage is in D I 117–18 rather than D I 118 as stated in Warder.

background image

English to Pāli Exercises in A.K. Warder’s Introduction to Pali

5

aya kho mahā udakaavo, orimañ ca tīra sāsaka sappaibhaya, pārima tīra

khema appaibhaya ; n’ atthi ca nāvā setu vā apārā pāra gamanāya. ya nūnāha
tiakahasākhāpalāsa sakahitvā, kulla bandhitvā, ta kulla nissāya sotthinā
pāra uttareyyan ti.

atha kho so puriso tiakahasākhāpalāsa sakahitvā, kulla bandhitvā, ta kulla

nissāya, sotthinā pāra uttareyya. tassa tiassa pāragatassa evam assa:

bahukāro kho me aya kullo. ya nūnāha ima kulla sīse āropetvā pakkameyyan

ti.

ta ki maññatha, bhikkhave. api nu so puriso evakārī tasmi kulle kiccakārī assā ti.
no h’ eta, bhante.
idha, bhikkhave, tassa purisassa tiassa pāragatassa evam assa:
[…] ya nūnāha ima kulla thale ussādetvā pakkameyyan ti.
evakārī kho so, bhikkhave, puriso tasmi kulle kiccakārī assa. evam eva kho,

bhikkhave, kullūpamo mayā dhammo desito nittharaatthāya, no gahaatthāya. kullūpama
vo, bhikkhave, ājānantehi dhammā pi vo pahātabbā pag eva adhammā ti.

Exercise 20

tena kho pana samayena Vesālī iddhā c’ eva hoti phītā ca. Ambapālī gaikā abhirūpā

hoti pāsādikā paramāya vaapokkharatāya samannāgatā. padakkhiā nacce ca gīte ca
vādite ca. abhisaā atthikāna manussāna paññāsāya ratti gacchati, tāya ca Vesālī
bhiyyoso mattāya upasobhati.

atha kho Rājagahako negamo Vesāli agamāsi kenacid eva karaīyena. addasa kho

Vesāli iddha ca phīta ca, Ambapāli ca gaika, tāya ca Vesāli bhiyyoso mattāya
upasobhita.

6

atha kho negamo Rājagaha paccāgacchi. yena rājā Māgadho Seniyo

Bimbisāro ten’ upasakami, upasakamitvā etad avoca:

Vesālī, deva, iddhā c’ eva phītā ca, tāya ca Vesālī bhiyyoso mattāya upasobhati. sādhu,

deva, mayam pi gaika vuhāpeyyāmā ti.

tena hi, bhae, tādisi kumāri jānātha ya tumhe gaika vuhāpeyyāthā ti.
tena kho pana samayena Rājagahe Sālavatī nāma kumārī abhirūpā hoti pāsādikā

paramāya vaapokkharatāya samannāgatā. atha kho negamo Sālavati kumāri gaika
vuhāpesi. atha kho Sālavatī na cirass’ eva padakkhiā ahosi nacce ca gīte ca vādite ca.
abhisaā atthikāna manussāna satena ratti gacchati. atha kho Sālavatī na cirass’ eva
gabbhinī ahosi. atha kho Sālavatiyā etad ahosi:

itthī kho gabbhinī purisāna amanāpā. sace ma ko ci jānissati Sālavatī gabbhinī ti,

sabbo me sakkāro parihāyissati. ya nūnāha gilānā ti paivedeyyan ti.

atha kho Sālavatī dovārika āāpesi:
mā, bhae dovārika, ko ci puriso pāvisi. yo ma pucchati, gilānā ti paivedehī ti.
eva, ayye ti kho so dovāriko Sālavatiyā gaikāya paccassosi.

Exercise 21

atha kho Sālavatī gaikā tassa gabbhassa paripāka anvāya putta vijāyi. atha kho

Sālavatī dāsi āāpesi:

handa, je, ima dāraka kattarasuppe pakkhipitvā nīharitvā sakārakūe chaehī ti.

6

The Chahasagāyana (Burmese edition of the Pāli canon produced for the Sixth Buddhist Council of

1956, CD-Rom version) gives upasobhanti.

background image

6

English to Pāli Exercises in A.K. Warder’s Introduction to Pali

[…] tena kho pana samayena Abhayo nāma rājakumāro kālass’ eva rājupahāna

gacchanto addasa ta dāraka kākehi samparikia. disvāna manusse pucchi:

ki eta, bhae, kākehi samparikian ti
dārako, devā ti.
jīvati, bhae ti.
jīvati, devā ti.
tena hi, bhae, ta dāraka amhāka antepura netvā dhātīna detha posetun ti.
[…] tassa jīvatī ti Jīvako ti nāma akasu. kumārena posāpito ti Komārabhacco ti

nāma akasu. atha kho Jīvako Komārabhacco na cirass’ eva viññuta pāpui. […] atha
kho tassa etad ahosi:

imāni kho rājakulāni na sukarāni asippena upajīvitu. ya nūnāha sippa

sikkheyyan ti.

tena kho pana samayena Takkasilāya disāpāmokkho vejjo paivasati. atha kho Jīvako

Komārabhacco yena Takkasilā tena pakkāmi. anupubbena yena Takkasilā, yena so vejjo
ten’ upasakami; upasakamitvā ta vejja etad avoca:

icchām’ aha, ācariya, sippa sikkhitun ti.
[…] atha kho Jīvako bahu ca gahāti lahu ca gahāti. […] sattanna vassāna

accayena Jīvakassa etad ahosi:

aha kho bahu gahāmi. […] na-y-imassa

7

sippassa anto paññāyati. kadā imassa

sippassa anto paññāyissatī ti.

atha kho Jīvako yena so vejjo ten’ upasakami. […]
tena hi, bhae Jīvaka, khaitti ādāya Takkasilāya samantā yojana āhianto ya kiñ

ci abhesajja passeyyāsi ta āharā ti.

eva, ācariyā ti […] āhianto na kiñ ci abhesajja addasa. […]
na kiñ ci abhesajja addasan ti.
sikkhito ’si, bhae Jīvaka, ala te ettaka jīvikāyā ti.

Exercise 22

(Free essay)

Exercise 23

atha kho so jailo kālass’ eva vuhāya yena so satthavāso ten’ upasakami.

upasakamitvā addasa tasmi satthavāse dahara kumāra chaita. disvān’ assa etad
ahosi:

na kho ta pairūpa ya me pekkhamānassa manussabhūto kāla kareyya. ya

nūnāha ima dāraka assama netvā poseyyan ti.

atha kho so jailo ta dāraka assama netvā posesi. yadā so dārako

dasavassuddesiko hoti, atha kho tassa jailassa janapade kañ cid eva karaīya uppajji. atha
kho so jailo ta dāraka etad avoca:

icchām’ aha, tāta, janapada gantu. aggi paricareyyāsi; mā ca te aggi nibbāyi.

sace te aggi nibbāyeyya, aya vāsī imāni kahāni ida araisahita. aggi nibbattetvā

7

An example of the hiatus between “a” and “i” being bridged by “y”. See Warder p.255.

background image

English to Pāli Exercises in A.K. Warder’s Introduction to Pali

7

aggi paricareyyāsī ti.

atha kho so jailo ta dāraka eva anusāsitvā janapada agamāsi. tassa

khiāpasutassa aggi nibbāyi. atha kho tassa dārakassa etad ahosi:

pitā kho ma eva avaca: aggi, tāta, paricareyyāsi […] aggi paricareyyāsī ti. ya

nūnāha aggi nibbattetvā aggi paricareyyan ti.

atha kho so dārako araisahita vāsiyā tacchi, app eva nāma aggi adhigaccheyyan ti.

Exercise 24

tena kho pana samayena Sākete sehibhariyāya sattavassiko sīsābādho hoti. bahū

mahantā disāpāmokkhā vejjā āgantvā nāsakkhisu āroga kātu. bahu hirañña ādāya
agamasu. atha kho Jīvako Komārabhacco Sāketa pavisitvā manusse pucchi:

ko, bhae, gilāno. ka tikicchāmī ti
etissā, ācariya, sehibhariyāya sattavassiko sīsābādho. gaccha, ācariya, sehibhariya

tikicchāhī ti.

atha kho Jīvako yena sehissa nivesana ten’ upasakami, upasakamitvā dovārika

āāpesi:

gaccha, bhae dovārika, sehibhariyāya pāvada: vejjo, ayye, āgato; so ta dahukāmo

ti.

eva, ācariyā ti kho so dovāriko Jīvakassa Komārabhaccassa paisuitvā yena

sehibhariyā ten’ upasakami. upasakamitvā sehibhariya etad avoca:

vejjo, ayye, āgato; so ta dahukāmo ti.
kīdiso, bhae dovārika, vejjo ti.
daharako, ayye ti.
ala, bhae dovārika, ki me daharako vejjo karissati. bahū mahantā disāpāmokkhā

vejjā āgantvā nāsakkhisu āroga kātu. bahu hirañña ādāya agamasū ti.

atha kho so dovāriko […] sehibhariya etad avoca:
vejjo, ayye, evam āha : mā kira, ayye, pure kiñ ci adāsi. yadā ārogā ahosi tadā ya

iccheyyāsi ta dajjeyyāsī ti.

tena hi, bhae dovārika, vejjo āgacchatū ti.

Exercise 25

tena kho pana samayena rañño Pajjotassa paurogābādho hoti. bahū mahantā

disāpāmokkhā vejjā āgantvā nāsakkhisu āroga kātu. bahu hirañña ādāya
agamasu. atha kho rājā Pajjoto rañño Māgadhassa Seniyassa Bimbisārassa santike dūta
pāhesi:

mayha kho tādiso ābādho, sādhu devo Jīvaka vejja āāpetu, so ma tikicchissatī

ti.

atha kho rājā Bimbisāro Jīvaka āāpesi:
gaccha, bhae Jīvaka, Ujjeni; rājāna Pajjota tikicchāhī ti.
eva devā ti kho Jīvako rañño Bimbisārassa paisuitvā Ujjeni gantvā yena rājā

Pajjoto ten’ upasakami, upasakamitvā rañño Pajjotassa vikāra sallakkhetvā rājāna
Pajjota etad avoca:

sappi, deva, nippacissāmi. ta devo pivissatī ti.
ala, bhae Jīvaka. ya te sakkā vinā sappinā āroga kātu ta karohi. jeguccha

me sappi, paikkūlan ti.

atha kho Jīvakassa etad ahosi:

background image

8

English to Pāli Exercises in A.K. Warder’s Introduction to Pali

imassa kho rañño tādiso ābādho na sakkā vinā sappinā āroga kātu. ya nūnāha

sappi nippaceyya kasāvavaa kasāvagandha kasāvarasan ti.

atha kho Jīvako nānābhesajjehi sappi nippaci kasāvavaa kasāvagandha

kasāvarasa. atha kho Jīvakassa etad ahosi:

imassa kho rañño sappi pīta pariāmenta uddeka dassati. cao ’ya rājā ;

ghātāpeyyāti ma. ya nūnāha paigacc’ eva āpuccheyyan ti.

atha kho Jīvako yena rājā Pajjoto ten’ upasakami, upasakamitvā rājāna Pajjota

etad avoca:

maya kho, deva, vejjā nāma tādisena muhuttena mūlāni uddharāma bhesajjāni

saharāma. sādhu devo vāhanāgāresu ca dvāresu ca āāpetu: yena vāhanena Jīvako icchati
tena vāhanena gacchatu, yena dvārena icchati tena dvārena gacchatu, ya kāla icchati ta
kāla gacchatu, ya kāla icchati ta kāla pavisatū ti.

Exercise 26

tena kho pana samayena rañño Pajjotassa Bhaddavatikā nāma hatthinikā

paññāsayojanikā hoti. atha kho Jīvako rañño Pajjotassa sappi upanāmesi: kasāva devo
pivatū ti. atha kho Jīvako rājāna Pajjota sappi pāyetvā hatthisāla gantvā
Bhaddavatikāya hatthinikāya nagaramhā nippati. atha kho rañño Pajjotassa ta sappi pīta
pariāmenta uddeka adāsi. atha kho rājā Pajjoto manusse etad avoca:

duhena, bhae, Jīvakena sappi pāyito ’mhi. tena hi, bhae, Jīvaka vejja vicinathā

ti.

Bhaddavatikāya, deva, hatthinikāya nagaramhā nippatito ti.
tena kho pana samayena rañño Pajjotassa Kāko nāma dāso sahiyojaniko hoti,

amanussena paicca jāto. atha kho rājā Pajjoto Kāka dāsa āāpesi:

gaccha, bhae Kāka, Jīvaka vejja nivattehi: rājā ta, ācariya, nivattāpetī ti. ete kho,

bhae Kāka, vejjā nāma bahumāyā. mā c’ assa kiñ ci paiggahesī ti.

atha kho Kāko dāso Jīvaka antarāmagge Kosambiya sambhāvesi pātarāsa

karonta. atha kho Kāko dāso Jīvaka etad avoca:

rājā ta, ācariya, nivattāpetī ti.
āgamehi, bhae Kāka, yāva bhuñjāma. handa, bhae Kāka, bhuñjassū ti.
ala, ācariya, raññ’ amhi āatto : ete kho, bhae Kāka, vejjā nāma bahumāyā, mā c’

assa kiñci paiggahesī ti.

tena kho pana samayena Jīvako nakhena bhesajja olumpetvā āmalaka ca khādati

pānīya ca pivati. atha kho Jīvako Kāka dāsa etad avoca:

handa, bhae Kāka, āmalaka ca khāda pānīya ca pivassū ti.

Exercise 27

1. atha kho Kāko dāso : aya kho vejjo āmalaka ca khādati pānīya ca pivati, na

arahati kiñ ci pāpaka hotun ti, upahāmalaka ca khādi pānīya ca apāyi. tassa ta
upahāmalaka khāyita

8

tatth’ eva nicchāresi. atha kho Kāko dāso Jīvaka etad avoca:

atthi me, ācariya, jīvitan ti.
mā, bhae Kāka, bhāyi, tva c’ eva ārogo bhavissasi. cao rājā, so rājā ghātāpeyyāti

ma, tenāha na nivattāmī ti.

Bhaddavatika hatthinika Kākassa niyyādetvā yena Rājagaha tena pakkāmi.

8

khādita is also possible.

background image

English to Pāli Exercises in A.K. Warder’s Introduction to Pali

9

anupubbena yena Rājagaha yena rājā Māgadho Seniyo Bimbisāro ten’ upasakami.
upasakamitvā rañño etam attha ārocesi.

suhu, bhae Jīvaka, akāsi yam pi na nivatto. cao so rājā, ghātāpeyyāti tan ti.
atha kho rājā Pajjoto ārogo samāno Jīvakassa santike dūta pāhesi: āgacchatu Jīvako,

vara dassāmī ti.

2. ya kho panāya parisā paribhaveyya yaso pi tassa hāyetha, yassa kho pana yaso

hāyetha bhogā pi tassa hāyeyyu.

Exercise 28

1. dve ’me, bhikkhave, antā pabbajitena na sevitabbā. katame dve. yo cāya kāmesu
kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasahito, yo cāya
attakilamathānuyogo dukkho anariyo anatthasahito. ete kho, bhikkhave, ubho ante
anupagamma, majjhimā paipadā tathāgatena abhisambuddhā, cakkhukaraī ñāakaraī
upasamāya abhiññāya sambodhāya nibbānāya savattati. katamā ca sā, bhikkhave,
majjhimā paipadā tathāgatena abhisambuddhā, cakkhukaraī ñāakaraī upasamāya
abhiññāya sambodhāya nibbānāya savattati. ayam eva ariyo ahagiko maggo,
seyyathīda: sammādihi, sammāsakappo, sammāvācā, sammākammanto, sammāājīvo,
sammāvāyāmo, sammāsati, sammāsamādhi.

2. Makkhali Gosālo ma etad avoca:

n’ atthi mahārāja hetu n’ atthi paccayo sattāna sakilesāya, ahetu-apaccayā sattā

sakilissanti. n’ atthi hetu, n’ atthi paccayo sattāna visuddhiyā, ahetu-apaccayā sattā
visujjhanti. n’ atthi attakāro, n’ atthi parakāro, n’ atthi purisakāro,

9

n’ atthi bala, n’ atthi

viriya, n’ atthi purisathāmo, n’ atthi purisaparakkamo. sabbe sattā sabbe pāā sabbe bhūtā
sabbe jīvā avasā abalā aviriyā niyatisagatibhāvapariatā chass’ evābhijātīsu sukhadukkha
paisavedentī ti.

3. Ajito Kesakambalī ma etad avoca:

n’ atthi, mahārāja, dinna, n’ atthi yiha, n’ atthi huta. n’ atthi sukatadukkaāna

kammāna phala vipāko. n’ atthi paro loko.

10

n’ atthi mātā, n’ atthi pitā, n’ atthi sattā

opapātikā. n’ atthi loke samaabrāhmaā sammaggatā, sammāpaipannā, ye imañ ca loka
parañ ca loka saya abhiññā sacchikatvā pavedenti. cātummahābhūtiko aya puriso.
yadā kāla karoti, pathavī pathavikāya anupeti anupagacchati, āpo āpokāya anupeti
anupagacchati, tejo tejokāya anupeti anupagacchati, vāyo vāyokāya anupeti
anupagacchati, ākāsa indriyāni sakamanti. […] bālo ca paito ca

11

kāyassa bhedā

ucchijjanti vinassanti, na honti param maraā ti.

Exercise 29

eka yeva nu kho, bhante, bhagavā saññagga paññāpeti, udāhu puthū pi saññagge

paññapetī ti.

ekam pi kho aha, Pohapāda, saññagga paññāpemi, puthū pi saññagge paññāpemī

ti.

9

The original text actually reads : n’ atthi attakāre, n’ atthi parakāre, n’ atthi purisakāre. These

nominative singular forms in –e are remnants of an Eastern dialect. See Geiger § 80.1 and Oberlies § 30.1.

10

Warder omits the phrase before this : “there is no this world”, n’ atthi aya loko.

11

Again, the original text has the Eastern forms in –e for the nominative singular : bāle ca paite ca.

background image

10

English to Pāli Exercises in A.K. Warder’s Introduction to Pali

yathā katha pana, bhante, bhagavā ekam pi saññagga paññāpeti, puthū pi saññagge

paññāpetī ti.

yathā yathā kho, Pohapāda, nirodha phusati, tathā tathā ’ha saññagga paññāpemi.

eva kho aha, Pohapāda, ekam pi saññagga paññāpemi, puthū pi saññagge paññāpemī
ti.

saññā nu kho, bhante, pahama uppajjati, pacchā ñāa, udāhu ñāa pahama

uppajjati, pacchā saññā, udāhu saññā ca ñāañ ca apubba acarima uppajjantī ti.

saññā kho, Pohapāda, pahama uppajjati, pacchā ñāa, saññuppādā ca pana

ñāuppādo hoti. so eva pajānāti: idappaccayā kira me ñāa udapādī ti. iminā p’ eta,
Pohapāda, pariyāyena veditabba : yathā saññā pahama uppajjati, pacchā ñāa,
saññuppādā ca pana ñāuppādo hotī ti.

saññā nu kho, bhante, purisassa attā, udāhu aññā saññā añño attā ti.
kim pana tva, Pohapāda, attāna paccesī ti.
oārika kho aha, bhante, attāna paccemi rūpi cātummahābhūtika

kabaikārāhārabhakkhan ti.

oāriko ca hi te, Pohapāda, attā abhavissa rūpī cātummahābhūtiko kabaikārāhāra-

bhakkho, eva santa kho te, Pohapāda, aññā va saññā bhavissati añño attā. tad iminā p’
eta, Pohapāda, pariyāyena veditabba yathā aññā va saññā bhavissati añño attā. tihat’
evāya, Pohapāda, oāriko attā rūpī cātummahābhūtiko kabaikārāhāra-bhakkho, atha
imassa purisassa aññā va saññā uppajjanti, aññā va saññā nirujjhanti. iminā pi kho eta,
Pohapāda, pariyāyena veditabba yathā aññā va saññā bhavissati añño attā ti.

Exercise 30

manomaya kho aha, bhante, attāna paccemi sabbagapaccagi ahīnindriyan ti.
manomayo ca hi te, Pohapāda, attā abhavissa sabbagapaccagī ahīnindriyo, eva

santam pi kho te, Pohapāda, aññā va saññā bhavissati añño attā. tad iminā p’ eta,
Pohapāda, pariyāyena veditabba yathā aññā va saññā bhavissati añño attā. tihat’
evāya, Pohapāda, manomayo attā sabbagapaccagī ahīnindriyo, atha imassa purisassa
aññā va saññā uppajjanti, aññā va saññā nirujjhanti. iminā pi kho eta, Pohapāda,
pariyāyena veditabba yathā aññā va saññā bhavissati añño attā ti.

arūpi kho aha, bhante, attāna paccemi saññāmayan ti.
arūpī ca hi te, Pohapāda, attā abhavissa saññāmayo […] aññā va saññā bhavissati añño

attā […] ti.

sakkā pan’ eta, bhante, mayā ñātu: saññā purisassa attā ti vā aññā saññā añño attā ti

vā ti.

dujjāna kho eta, Pohapāda, tayā aññadihikena […] ti.
sac’ eta, bhante, mayā dujjāna aññadihikena […] kim pana, bhante, sassato loko.

idam eva sacca mogham aññan ti.

avyākata kho eta, Pohapāda, mayā: sassato loko. idam eva sacca mogham aññan

ti.

kim pana, bhante, asassato loko […] ti.
avyākata […] ti.
kim pana, bhante, antavā […] avyākata […] anantavā […] avyākata […] ti.
kim pana, bhante, ta jīva ta sarīra. idam eva sacca mogham aññan ti.
avyākata […] ti.
kim pana, bhante, añña jīva añña sarīra […] ti.

background image

English to Pāli Exercises in A.K. Warder’s Introduction to Pali

11

etam pi kho, Pohapāda, mayā avyākata […] ti.
[…] hoti tathāgato param maraā […] avyākata […] na hoti tathāgato param maraā

[…] avyākata […] hoti ca na ca hoti tathāgato param maraā […] n’ eva hoti na na hoti
tathāgato param maraā […] ti.

etam pi kho, Pohapāda, mayā avyākata […] ti.
kasmā, bhante, bhagavatā avyākatan ti.
na h’ eta, Pohapāda, atthasahita na dhammasahita […] na nibbānāya

savattatī ti.

kim pana, bhante, bhagavatā vyākatan ti.
ida dukkhan ti, Pohapāda, mayā vyākata. aya dukkhasamudayo ti […], aya

dukkhanirodho ti […], aya dukkhanirodhagāminī paipadā ti kho, Pohapāda, mayā
vyākatan ti.

R

EFERENCES

Chahasagāyana tipiaka. 1997. CD-ROM. Igatpuri, Vipassana Research Institute.
W. Geiger. 1994. A Pāli Grammar. Translated by B. Ghosh. Revised and edited by K.R.

Norman. Oxford, The Pali Text Society.

T. Oberlies. 2001. Pāli : A Grammar of the Language of the Theravāda Tipiaka. Berlin,

Walter de Gruyter.

A.K. Warder. 1991 (third edition). Introduction to Pali. Oxford, Pali Text Society.


Wyszukiwarka

Podobne podstrony:
Practical Exercises in English Huber Gray Buehler
class 6 key to exercises in handout 3
class 6 key to exercise 2 in handout 1
Exercises in morphology, part 3
English to Slovak
Exercises in morphology, part 3
1138824674 teaching english to speakers
Picture Flashcards School for Teaching English to Kids
Academic Studies English Support Materials and Exercises for Grammar Part 1 Parts of Speech
English to Serbo Croatian
Konstatinos A Land versus water exercise in patients with coronary
Intro to teaching English to YL 2013
300 common words at the office English to Spanish
English to American Dictionary
Picture Flashcards Transport for Teaching English to Kids

więcej podobnych podstron